The NCERT Sanskrit Textbook for Class 10 Solution अध्याय-1 शुचिपर्यावरणम्

 प्रथम पाठः

शुचिपर्यावरणम्

अयं पाठः आधुनिकसंस्कृतकवेः हरिदत्तशर्मणः “लसल्लतिका" इति रचनासङ्ग्रहात् सङ्कलितोऽस्ति । अत्र कविः महानगराणां यन्त्राधिक्येन प्रवर्धितप्रदूषणोपरि चिन्तितमनाः दृश्यते। सः कथयति यद् इदं लौहचक्रं शरीरस्य मनसश्च शोषकम् अस्ति । अस्मादेव वायुमण्डलं मलिनं भवति। कविः महानगरीयजीवनात् सुदूरं नदी - निर्झरं वृक्षसमूहं लताकुञ्ज पक्षिकुलकलरवकूजितं वनप्रदेशं प्रति गमनाय अभिलषति ।

सरलार्थ -: यह पाठ आधुनिक संस्कृत के कवि हरिदत्तशर्मा के "लसल्लतिका' रचनासंग्रह से लिया गया है। यहाँ कवि महानगरों के कारखानों से होने वाले प्रदूषण के विषय में चिन्तित दिखाई दे रहे हैं। वह कहते हैं कि यह लौहचक्र शरीर का और मन का शोषक है। इससे ही वायुमंडल दूषित होता है । कवि महानगर के जीवन से दूर नदी - झरनों, वृक्ष समूह, लताकुंज, पक्षियों की आवाज से कूजित वनप्रदेश में जाने की इच्छा करता है।


दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम् । 

                                शुचि - पर्यावरणम् ॥

महानगरमध्ये चलदनिशं कालायसचक्रम्। 

मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम् ॥ 

दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम् । शुचि ...॥1॥

अन्वय -:  अत्र जीवितं दुर्लभम्। प्रकृतिरेव शरणम् (अस्ति ) । महानगरमध्ये अनिशं चलत् कालायसचक्रं मनः शोषयत् तनुः पेषयत् सदा वक्रं भ्रमति । अमुना दुर्दान्तैः दशनैः जनग्रसनम् एव न स्यात् ।

सरलार्थ -: यहाँ जीवन कठिन हो गया है। प्रकृति ही सहारा है। महानगरों के बीच दिन-रात चलता हुआ लोहे का चक्र मन को सुखाते हुए और शरीर को पीसते हुए हमेशा टेढ़ा घूमता रहता है। इसके भयानक दाँतों से मानव का विनाश ही न हो जाए ।

कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।

 वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥

यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम् । शुचि... ॥2॥

अन्वय -: शतशकटीयानं कज्जलमलिनं धूमं मुंचति । ध्वानं वितरन्ती वाष्पयानमाला

सन्धावति। यानानां पङ्क्तयः हि अनन्ताः । संसरणम् (अपि) कठिनम् (अस्ति ) ।


सरलार्थ -:  सैकड़ों मोटर गाड़ियाँ काजल - सा मलिन धुआँ छोड़ती है। कोलाहल करती हुई रेलगाड़ी की पंक्ति दौड़ रही है। वाहनों की पंक्तियाँ अनन्त है । चलना भी कठिन है ।



वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्। 

कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्॥ 

करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम् । शुचि ... ॥3॥

अन्वय -: वायुमण्डलं भृशं दूषितम् ( अस्ति ) । निर्मलं जलं (अपि) हि न ( अस्ति) । भक्ष्यं कुत्सितवस्तुमिश्रितम् । धरातलं समलम् (जातम् ) । बहिः अन्तः जगति बहु शुद्धीकरणं तु

करणीयम् ।


सरलार्थ -: वायुमण्डल अत्यधिक दूषित है। जल भी निश्चित रूप से शुद्ध नहीं है । भोज्य पदार्थों में बुरी चीजें मिली हुई है। पृथ्वी गन्दगी से भरी हुई है। संसार में बाहरी और भीतरी अत्यधिक शुद्धि करनी चाहिए ।


कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्। 

प्रपश्यामि ग्रामान्ते निर्झर - नदी - पयःपूरम् ॥

एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम् । शुचि... ॥ 4 ॥

अन्वय -: मां कंचित् कालं अस्मात् नगरात् बहुदूरं नय । (अहं) ग्रामान्ते निर्झरनदीपयः पूरं प्रपश्यामि । (तत्र) एकान्ते कान्तारे मे क्षणमपि संचरणं स्यात् ।

सरलार्थ -: मुझे कुछ समय के लिए इस नगर से बहुत दूर ले चलो। (मैं) गाँव की सीमा पर झरने, नदी और जल से भरे तालाब को देखता हूँ । एकान्त जंगल में मेरा पल भर के लिए विचरण हो जाए ।

हरिततरूणां ललितलतानां माला रमणीया ।

कुसुमावलिः समीरचालिता स्यान्मे वरणीया ॥

नवमालिका रसालं मिलिता रुचिरं संगमनम् । शुचि... ॥5॥

अन्वय -: हरिततरूणां ललितलतानां माला रमणीया, समीरचालिता कुसुमावलिः मे

वरणीया स्यात् । नवमालिका रसालं मिलिता रुचिरं संगमनम् (स्यात्) ।

सरलार्थ -: हरे-भरे वृक्षों और सुंदर लताओं की माला मनमोहक है, हवा से हिलती हुई फूलों की पंक्तियाँ मेरे लिए चुनने योग्य हैं। आम के पेड़ से नवमालिका (चमेली) का सुंदर समागम है ।


अयि चल बन्धो! खगकुलकलरव गुञ्जितवनदेशम्। 

पुर- कलरव सम्भ्रमितजनेभ्यो धृतसुखसन्देशम् ॥

चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम् । शुचि... ॥16॥

अन्वय -: अयि बन्धो ! खगकुल - कलरव गुंजित - वनदेशं चल । पुर- कलरव सम्भ्रमित जनेभ्यः धृत सुखसन्देशम् । चाकचिक्य - जालं जीवित- रसहरणं नो कुर्यात् ।


सरलार्थ -:  हे बन्धु ! पक्षियों के मधुर कलरव से गुंजित वन प्रदेश में चलो। नगर के कोलाहल से भ्रमित लोगों के लिए सुख - संदेश धारण करो । चकाचौंध भरी दुनिया जीवन रस का विनाश नहीं करे ।


प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः ।

पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ॥

मानवाय जीवनं कामये नो जीवन्मरणम् । शुचि ... ॥ 7 ॥

अन्वय -:  लता - तरु–गुल्माः प्रस्तरतले पिष्टाः न भवन्तु । पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात्। मानवाय जीवनं कामये । जीवन् मरणं नो (कामये) ।

सरलार्थ -:  लताएँ, पेड़ और झाड़ियाँ पत्थरों के नीचे न पिसें । प्रकृति में पाषाणी सभ्यता का समावेश न हो । (मैं) मानव के लिए जीवन की कामना करता हूँ। जीवित रहता हुआ (मैं) मृत्यु की कामना नहीं करता हूँ ।

अभ्यासः

1. एकपदेन उत्तरं लिखत-

(क) अत्र जीवितं कीदृशं जातम् ? 

उत्तर -: दूर्वहम्

(ख) अनिशं महानगरमध्ये किं प्रचलति ? 

उत्तर -: कालायसचक्रम्

(ग) कुत्सितवस्तुमिश्रितं किमस्ति ? 

उत्तर -: भक्ष्यम्

(घ) अहं कस्मै जीवनं कामये?

उत्तर -: मानवाय

(ङ) केषां माला रमणीया ?

उत्तर -: हरिततरूणां ललितलतानां च

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति ?

उत्तर. नगरेषु जीवनं दुर्वहं जातम् । अतः कविः प्रकृतेः शरणम् इच्छति

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ?

उत्तर. महानगरेषु वाहनानाम् अनन्ताः पंक्तयः धावन्ति । अस्मात् कारणात् तत्र संसरणं कठिनं वर्तते ।

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?

उत्तर. अस्माकं पर्यावरणे वायुमण्डलं, जलं, धरातलं, भक्ष्यं च सर्वं दूषितम् अस्ति ।

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति ?

उत्तर. कविः नगरात् दूरम् एकान्तकान्तारे संचरणं कर्तुम् इच्छति ।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?

उत्तर. स्वस्थजीवनाय खगकुलकलरव - गुंजितवनदेशं वातावरणे भ्रमणीयम् ।

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति ?

उत्तर. अन्तिमे पद्यांशे कविः कामना अस्ति यत् पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात् । मानवाय जीवनं कामय, जीवन् मरणं न ।

3. सन्धिं / सन्धिविच्छेदं कुरुत

(क) प्रकृतिः + "एव" = प्रकृतिरेव

(ख) स्यात् + "न" + "एव" = स्यान्नैव

(ग) "हि" + अनन्ताः = ह्यनन्ताः

(घ) बहि: + अन्तः + जगति = "बहिरन्तर्जगति"

(ङ) "अस्मात्" + नगरात् = अस्मान्नगरात्

(च) सम् + चरणम् = "संचरणम्"

(छ) धूमम् + मुञ्चति = "धूमम्मुंचति"

4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत- 

        भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहि: 

(क) इदानीं वायुमण्डलं "भृशम्" प्रदूषितमस्ति ।

(ख) "अत्र" जीवनं दुर्वहम् अस्ति ।

(ग) प्राकृतिक - वातावरणे क्षणं सञ्चरणम् "अपि" लाभदायकं भवति ।

(घ) पर्यावरणस्य संरक्षणम् ''एव" प्रकृतेः आराधना।

(ङ) "सदा" समयस्य सदुपयोगः करणीयः ।

(च) भूकम्पित - समये "बहि:" गमनमेव उचितं भवति ।

(छ) "यत्र" हरीतिमा "तत्र" शुचि पर्यावरणम् ।

5. (अ) अधोलिखितानां पदानां पर्यायपदं लिखत

(क) सलिलम्                        =        जलम्

(ख) आम्रम्                          =         रसालम्

(ग) वनम्                              =        कान्तारम्

(घ) शरीरम्                           =        तनुः

ङ) कुटिलम्                          =        वक्रम्

(च) पाषाणः                           =        प्रस्तर:

(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

(क) सुकरम्                      =             दुर्वहम्

(ख) दूषितम्                      =             शुचिः

(ग) गृह्णन्ती                        =             मुंचन्ति

(घ) निर्मलम्                      =             समलम्

(ङ) दानवाय                     =             मानवाय

(च) सान्ताः                        =             अनन्ताः

6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

यथा-विग्रह पदानि                                                 समस्तपद                   समासनाम

(क) मलेन सहितम्                                                समलम्                      अव्ययीभाव

(ख) हरिता: च ये तरवः (तेषां )                             हरिततरूणाम्                कर्मधारयः

(ग) ललिताः च याः लता: ( तासाम्)                       ललितलतानाम्               कर्मधारयः

(घ) नवा मालिका                                                नवमालिका                    कर्मधारयः

(ङ) धृतः सुखसन्देशः येन (तम्)                            धृतसुखसंदेशम्              बहुव्रीहिः

(च) कज्जलम् इव मलिनम्                                   कज्जलमलिनम्               कर्मधारयः

(छ) दुर्दान्तैः दशनैः                                               दुर्दान्तदशनैः                  कर्मधारयः

7. रेखाङ्कित - पदमाधृत्य प्रश्ननिर्माणं कुरुत- 

(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति । 

उत्तर.. शकटीयानं कीदृशं धूमं मुंचति ?

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति । 

उत्तर.. उद्याने केषां कलरवं चेतः प्रसादयति ?

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति ।

उत्तर.. पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति?

(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति । 

उत्तर.. कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ?

(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते । 

उत्तर.. कस्याः सन्निधौ वास्तविकं सुखं विद्यते ?

Post a Comment

0Comments

Either way the teacher or student will get the solution to the problem within 24 hours.

Post a Comment (0)
close